Original

तत्त्वाभेदेन यच्छास्त्रं तत्कार्यं नान्यथा वधः ।असमीक्ष्यैव कर्माणि नीतिशास्त्रं यथाविधि ॥ ९ ॥

Segmented

तत्त्व-अभेदेन यत् शास्त्रम् तत् कार्यम् न अन्यथा वधः असमीक्ष्य एव कर्माणि नीति-शास्त्रम् यथाविधि

Analysis

Word Lemma Parse
तत्त्व तत्त्व pos=n,comp=y
अभेदेन अभेद pos=n,g=m,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
pos=i
अन्यथा अन्यथा pos=i
वधः वध pos=n,g=m,c=1,n=s
असमीक्ष्य असमीक्ष्य pos=i
एव एव pos=i
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
नीति नीति pos=n,comp=y
शास्त्रम् शास्त्र pos=n,g=n,c=2,n=s
यथाविधि यथाविधि pos=i