Original

यो यस्तेषामपचरेत्तमाचक्षीत वै द्विजः ।अयं मे न शृणोतीति तस्मिन्राजा प्रधारयेत् ॥ ८ ॥

Segmented

यो यः तेषाम् अपचरेत् तम् आचक्षीत वै द्विजः अयम् मे न शृणोति इति तस्मिन् राजा प्रधारयेत्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
अपचरेत् अपचर् pos=v,p=3,n=s,l=vidhilin
तम् तद् pos=n,g=m,c=2,n=s
आचक्षीत आचक्ष् pos=v,p=3,n=s,l=vidhilin
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
pos=i
शृणोति श्रु pos=v,p=3,n=s,l=lat
इति इति pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रधारयेत् प्रधारय् pos=v,p=3,n=s,l=vidhilin