Original

सत्यवानुवाच ।सर्व एव त्रयो वर्णाः कार्या ब्राह्मणबन्धनाः ।धर्मपाशनिबद्धानामल्पो व्यपचरिष्यति ॥ ७ ॥

Segmented

सत्यवान् उवाच सर्व एव त्रयो वर्णाः कार्या ब्राह्मण-बन्धनाः धर्म-पाश-निबद्धानाम् अल्पो व्यपचरिष्यति

Analysis

Word Lemma Parse
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
त्रयो त्रि pos=n,g=m,c=1,n=p
वर्णाः वर्ण pos=n,g=m,c=1,n=p
कार्या कृ pos=va,g=m,c=1,n=p,f=krtya
ब्राह्मण ब्राह्मण pos=n,comp=y
बन्धनाः बन्धन pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
पाश पाश pos=n,comp=y
निबद्धानाम् निबन्ध् pos=va,g=m,c=6,n=p,f=part
अल्पो अल्प pos=a,g=m,c=1,n=s
व्यपचरिष्यति व्यपचर् pos=v,p=3,n=s,l=lrt