Original

ममेदमिति नास्यैतत्प्रवर्तेत कलौ युगे ।लोकयात्रा न चैव स्यादथ चेद्वेत्थ शंस नः ॥ ६ ॥

Segmented

मे इदम् इति न अस्य एतत् प्रवर्तेत कलौ युगे लोकयात्रा न च एव स्याद् अथ चेद् वेत्थ शंस नः

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
प्रवर्तेत प्रवृत् pos=v,p=3,n=s,l=vidhilin
कलौ कलि pos=n,g=m,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
लोकयात्रा लोकयात्रा pos=n,g=f,c=1,n=s
pos=i
pos=i
एव एव pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अथ अथ pos=i
चेद् चेद् pos=i
वेत्थ विद् pos=v,p=2,n=s,l=lit
शंस शंस् pos=v,p=2,n=s,l=lot
नः मद् pos=n,g=,c=2,n=p