Original

द्युमत्सेन उवाच ।अथ चेदवधो धर्मो धर्मः को जातु चिद्भवेत् ।दस्यवश्चेन्न हन्येरन्सत्यवन्संकरो भवेत् ॥ ५ ॥

Segmented

द्युमत्सेन उवाच अथ चेद् अवधो धर्मो धर्मः को जातुचिद् भवेत् दस्यवः चेद् न हन्येरन् सत्यवन् संकरो भवेत्

Analysis

Word Lemma Parse
द्युमत्सेन द्युमत्सेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
चेद् चेद् pos=i
अवधो अवध pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
जातुचिद् जातुचित् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
दस्यवः दस्यु pos=n,g=m,c=1,n=p
चेद् चेद् pos=i
pos=i
हन्येरन् हन् pos=v,p=3,n=p,l=vidhilin
सत्यवन् सत्यवन्त् pos=n,g=m,c=8,n=s
संकरो संकर pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin