Original

सत्याय हि यथा नेह जह्याद्धर्मफलं महत् ।भूतानामनुकम्पार्थं मनुः स्वायंभुवोऽब्रवीत् ॥ ३५ ॥

Segmented

सत्याय हि यथा न इह जह्याद् धर्म-फलम् महत् भूतानाम् अनुकम्पा-अर्थम् मनुः स्वायंभुवो ऽब्रवीत्

Analysis

Word Lemma Parse
सत्याय सत्य pos=n,g=n,c=4,n=s
हि हि pos=i
यथा यथा pos=i
pos=i
इह इह pos=i
जह्याद् हा pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
भूतानाम् भूत pos=n,g=n,c=6,n=p
अनुकम्पा अनुकम्पा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मनुः मनु pos=n,g=m,c=1,n=s
स्वायंभुवो स्वायम्भुव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan