Original

अथ प्रथमकल्पेन सत्यवन्संकरो भवेत् ।आयुः शक्तिं च कालं च निर्दिश्य तप आदिशेत् ॥ ३४ ॥

Segmented

अथ प्रथम-कल्पेन सत्यवन् संकरो भवेत् आयुः शक्तिम् च कालम् च निर्दिश्य तप आदिशेत्

Analysis

Word Lemma Parse
अथ अथ pos=i
प्रथम प्रथम pos=a,comp=y
कल्पेन कल्प pos=n,g=m,c=3,n=s
सत्यवन् सत्यवन्त् pos=n,g=m,c=8,n=s
संकरो संकर pos=n,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
आयुः आयुस् pos=n,g=n,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
pos=i
कालम् काल pos=n,g=m,c=2,n=s
pos=i
निर्दिश्य निर्दिश् pos=vi
तप तपस् pos=n,g=n,c=2,n=s
आदिशेत् आदिश् pos=v,p=3,n=s,l=vidhilin