Original

एतत्प्रथमकल्पेन राजा कृतयुगेऽभजत् ।पादोनेनापि धर्मेण गच्छेत्त्रेतायुगे तथा ।द्वापरे तु द्विपादेन पादेन त्वपरे युगे ॥ ३२ ॥

Segmented

एतत् प्रथम-कल्पेन राजा कृत-युगे ऽभजत् पाद-ऊनेन अपि धर्मेण गच्छेत् त्रेता-युगे तथा द्वापरे तु द्वि-पादेन पादेन तु अपरे युगे

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
प्रथम प्रथम pos=a,comp=y
कल्पेन कल्प pos=n,g=m,c=3,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
ऽभजत् भज् pos=v,p=3,n=s,l=lan
पाद पाद pos=n,comp=y
ऊनेन ऊन pos=a,g=m,c=3,n=s
अपि अपि pos=i
धर्मेण धर्म pos=n,g=m,c=3,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
त्रेता त्रेता pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
तथा तथा pos=i
द्वापरे द्वापर pos=n,g=m,c=7,n=s
तु तु pos=i
द्वि द्वि pos=n,comp=y
पादेन पाद pos=n,g=m,c=3,n=s
पादेन पाद pos=n,g=m,c=3,n=s
तु तु pos=i
अपरे अपर pos=n,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s