Original

यत्र वै पापकृत्क्लेश्यो न महद्दुःखमर्छति ।वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम् ।इति कारुण्यशीलस्तु विद्वान्वै ब्राह्मणोऽन्वशात् ॥ ३० ॥

Segmented

यत्र वै पाप-कृत् क्लेश्यो न महद् दुःखम् अर्छति वर्धन्ते तत्र पापानि धर्मो ह्रसति च ध्रुवम् इति कारुण्य-शीलः तु विद्वान् वै ब्राह्मणो ऽन्वशात्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
वै वै pos=i
पाप पाप pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
क्लेश्यो क्लिश् pos=va,g=m,c=1,n=s,f=krtya
pos=i
महद् महत् pos=a,g=n,c=2,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
अर्छति ऋछ् pos=v,p=3,n=s,l=lat
वर्धन्ते वृध् pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
पापानि पाप pos=n,g=n,c=1,n=p
धर्मो धर्म pos=n,g=m,c=1,n=s
ह्रसति ह्रस् pos=v,p=3,n=s,l=lat
pos=i
ध्रुवम् ध्रुवम् pos=i
इति इति pos=i
कारुण्य कारुण्य pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
तु तु pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
वै वै pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽन्वशात् अनुशास् pos=v,p=3,n=s,l=lan