Original

अव्याहृतं व्याजहार सत्यवानिति नः श्रुतम् ।वधाय नीयमानेषु पितुरेवानुशासनात् ॥ ३ ॥

Segmented

अव्याहृतम् व्याजहार सत्यवान् इति नः श्रुतम् वधाय नीयमानेषु पितुः एव अनुशासनात्

Analysis

Word Lemma Parse
अव्याहृतम् अव्याहृत pos=a,g=n,c=2,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
वधाय वध pos=n,g=m,c=4,n=s
नीयमानेषु नी pos=va,g=m,c=7,n=p,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
एव एव pos=i
अनुशासनात् अनुशासन pos=n,g=n,c=5,n=s