Original

आत्मैवादौ नियन्तव्यो दुष्कृतं संनियच्छता ।दण्डयेच्च महादण्डैरपि बन्धूननन्तरान् ॥ २९ ॥

Segmented

आत्मा एव आदौ नियन्तव्यो दुष्कृतम् संनियच्छता दण्डयेत् च महा-दण्डैः अपि बन्धून् अनन्तरान्

Analysis

Word Lemma Parse
आत्मा आत्मन् pos=n,g=m,c=1,n=s
एव एव pos=i
आदौ आदौ pos=i
नियन्तव्यो नियम् pos=va,g=m,c=1,n=s,f=krtya
दुष्कृतम् दुष्कृत pos=n,g=n,c=2,n=s
संनियच्छता संनियम् pos=va,g=m,c=3,n=s,f=part
दण्डयेत् दण्डय् pos=v,p=3,n=s,l=vidhilin
pos=i
महा महत् pos=a,comp=y
दण्डैः दण्ड pos=n,g=m,c=3,n=p
अपि अपि pos=i
बन्धून् बन्धु pos=n,g=m,c=2,n=p
अनन्तरान् अनन्तर pos=a,g=m,c=2,n=p