Original

श्रेयसः श्रेयसीमेवं वृत्तिं लोकोऽनुवर्तते ।सदैव हि गुरोर्वृत्तमनुवर्तन्ति मानवाः ॥ २६ ॥

Segmented

श्रेयसः श्रेयसीम् एवम् वृत्तिम् लोको ऽनुवर्तते सदा एव हि गुरोः वृत्तम् अनुवर्तन्ति मानवाः

Analysis

Word Lemma Parse
श्रेयसः श्रेयस् pos=a,g=m,c=6,n=s
श्रेयसीम् श्रेयस् pos=a,g=f,c=2,n=s
एवम् एवम् pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
लोको लोक pos=n,g=m,c=1,n=s
ऽनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
सदा सदा pos=i
एव एव pos=i
हि हि pos=i
गुरोः गुरु pos=n,g=m,c=6,n=s
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
अनुवर्तन्ति अनुवृत् pos=v,p=3,n=p,l=lat
मानवाः मानव pos=n,g=m,c=1,n=p