Original

वित्रास्यमानाः सुकृतो न कामाद्घ्नन्ति दुष्कृतीन् ।सुकृतेनैव राजानो भूयिष्ठं शासते प्रजाः ॥ २५ ॥

Segmented

वित्रास्यमानाः सु कृतः न कामाद् घ्नन्ति दुष्कृतीन् सुकृतेन एव राजानो भूयिष्ठम् शासते प्रजाः

Analysis

Word Lemma Parse
वित्रास्यमानाः वित्रासय् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
कृतः कृत् pos=a,g=m,c=1,n=p
pos=i
कामाद् काम pos=n,g=m,c=5,n=s
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
दुष्कृतीन् दुष्कृति pos=a,g=m,c=2,n=p
सुकृतेन सुकृत pos=n,g=n,c=3,n=s
एव एव pos=i
राजानो राजन् pos=n,g=m,c=1,n=p
भूयिष्ठम् भूयिष्ठ pos=a,g=n,c=2,n=s
शासते शास् pos=v,p=3,n=p,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p