Original

द्युमत्सेन उवाच ।राजानो लोकयात्रार्थं तप्यन्ते परमं तपः ।अपत्रपन्ति तादृग्भ्यस्तथावृत्ता भवन्ति च ॥ २४ ॥

Segmented

द्युमत्सेन उवाच राजानो लोकयात्रा-अर्थम् तप्यन्ते परमम् तपः अपत्रपन्ति तथा वृत्ताः तथावृत्ता भवन्ति

Analysis

Word Lemma Parse
द्युमत्सेन द्युमत्सेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
राजानो राजन् pos=n,g=m,c=1,n=p
लोकयात्रा लोकयात्रा pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तप्यन्ते तप् pos=v,p=3,n=p,l=lat
परमम् परम pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
अपत्रपन्ति अपत्रप् pos=v,p=3,n=p,l=lat
तथा तथा pos=i
वृत्ताः वृत् pos=va,g=m,c=1,n=p,f=part
तथावृत्ता भू pos=v,p=3,n=p,l=lat
भवन्ति pos=i