Original

सत्यवानुवाच ।तान्न शक्नोषि चेत्साधून्परित्रातुमहिंसया ।कस्यचिद्भूतभव्यस्य लाभेनान्तं तथा कुरु ॥ २३ ॥

Segmented

सत्यवान् उवाच तान् न शक्नोषि चेत् साधून् परित्रातुम् अहिंसया कस्यचिद् भूत-भव्यस्य लाभेन अन्तम् तथा कुरु

Analysis

Word Lemma Parse
सत्यवान् सत्यवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तान् तद् pos=n,g=m,c=2,n=p
pos=i
शक्नोषि शक् pos=v,p=2,n=s,l=lat
चेत् चेद् pos=i
साधून् साधु pos=a,g=m,c=2,n=p
परित्रातुम् परित्रा pos=vi
अहिंसया अहिंसा pos=n,g=f,c=3,n=s
कस्यचिद् कश्चित् pos=n,g=m,c=6,n=s
भूत भू pos=va,comp=y,f=part
भव्यस्य भू pos=va,g=m,c=6,n=s,f=krtya
लाभेन लाभ pos=n,g=m,c=3,n=s
अन्तम् अन्त pos=n,g=m,c=2,n=s
तथा तथा pos=i
कुरु कृ pos=v,p=2,n=s,l=lot