Original

पद्मं श्मशानादादत्ते पिशाचाच्चापि दैवतम् ।तेषु यः समयं कुर्यादज्ञेषु हतबुद्धिषु ॥ २२ ॥

Segmented

पद्मम् श्मशानाद् आदत्ते पिशाचतः च अपि दैवतम् तेषु यः समयम् कुर्याद् अज्ञेषु हतबुद्धिषु

Analysis

Word Lemma Parse
पद्मम् पद्म pos=n,g=n,c=2,n=s
श्मशानाद् श्मशान pos=n,g=n,c=5,n=s
आदत्ते आदा pos=v,p=3,n=s,l=lat
पिशाचतः पिशाच pos=n,g=m,c=5,n=s
pos=i
अपि अपि pos=i
दैवतम् दैवत pos=n,g=n,c=2,n=s
तेषु तद् pos=n,g=m,c=7,n=p
यः यद् pos=n,g=m,c=1,n=s
समयम् समय pos=n,g=m,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
अज्ञेषु अज्ञ pos=a,g=m,c=7,n=p
हतबुद्धिषु हतबुद्धि pos=a,g=m,c=7,n=p