Original

नैव दस्युर्मनुष्याणां न देवानामिति श्रुतिः ।न गन्धर्वपितॄणां च कः कस्येह न कश्चन ॥ २१ ॥

Segmented

न एव दस्युः मनुष्याणाम् न देवानाम् इति श्रुतिः न गन्धर्व-पितॄणाम् च कः कस्य इह न कश्चन

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
दस्युः दस्यु pos=n,g=m,c=1,n=s
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
pos=i
गन्धर्व गन्धर्व pos=n,comp=y
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
pos=i
कः pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
इह इह pos=i
pos=i
कश्चन कश्चन pos=n,g=m,c=1,n=s