Original

आसीदादानदण्डोऽपि वधदण्डोऽद्य वर्तते ।वधेनापि न शक्यन्ते नियन्तुमपरे जनाः ॥ २० ॥

Segmented

आसीद् आदान-दण्डः ऽपि वध-दण्डः ऽद्य वर्तते वधेन अपि न शक्यन्ते नियन्तुम् अपरे जनाः

Analysis

Word Lemma Parse
आसीद् अस् pos=v,p=3,n=s,l=lan
आदान आदान pos=n,comp=y
दण्डः दण्ड pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
वध वध pos=n,comp=y
दण्डः दण्ड pos=n,g=m,c=1,n=s
ऽद्य अद्य pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
वधेन वध pos=n,g=m,c=3,n=s
अपि अपि pos=i
pos=i
शक्यन्ते शक् pos=v,p=3,n=p,l=lat
नियन्तुम् नियम् pos=vi
अपरे अपर pos=n,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p