Original

भीष्म उवाच ।अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।द्युमत्सेनस्य संवादं राज्ञा सत्यवता सह ॥ २ ॥

Segmented

भीष्म उवाच अत्र अपि उदाहरन्ति इमम् इतिहासम् पुरातनम् द्युमत्सेनस्य संवादम् राज्ञा सत्यवता सह

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अत्र अत्र pos=i
अपि अपि pos=i
उदाहरन्ति उदाहृ pos=v,p=3,n=p,l=lat
इमम् इदम् pos=n,g=m,c=2,n=s
इतिहासम् इतिहास pos=n,g=m,c=2,n=s
पुरातनम् पुरातन pos=a,g=m,c=2,n=s
द्युमत्सेनस्य द्युमत्सेन pos=n,g=m,c=6,n=s
संवादम् संवाद pos=n,g=m,c=2,n=s
राज्ञा राजन् pos=n,g=m,c=3,n=s
सत्यवता सत्यवन्त् pos=n,g=m,c=3,n=s
सह सह pos=i