Original

मृदवः सत्यभूयिष्ठा अल्पद्रोहाल्पमन्यवः ।पुरा धिग्दण्ड एवासीद्वाग्दण्डस्तदनन्तरम् ॥ १९ ॥

Segmented

मृदवः सत्य-भूयिष्ठाः अल्प-द्रोह-अल्प-मन्यवः पुरा धिग्दण्ड एव आसीत् वाग्दण्डः तद्-अनन्तरम्

Analysis

Word Lemma Parse
मृदवः मृदु pos=a,g=m,c=1,n=p
सत्य सत्य pos=n,comp=y
भूयिष्ठाः भूयिष्ठ pos=a,g=m,c=1,n=p
अल्प अल्प pos=a,comp=y
द्रोह द्रोह pos=n,comp=y
अल्प अल्प pos=a,comp=y
मन्यवः मन्यु pos=n,g=m,c=1,n=p
पुरा पुरा pos=i
धिग्दण्ड धिग्दण्ड pos=n,g=m,c=1,n=s
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
वाग्दण्डः वाग्दण्ड pos=n,g=m,c=1,n=s
तद् तद् pos=n,comp=y
अनन्तरम् अनन्तरम् pos=i