Original

अहन्यमानेषु पुनः सर्वमेव पराभवेत् ।पूर्वे पूर्वतरे चैव सुशास्या अभवञ्जनाः ॥ १८ ॥

Segmented

अहन्यमानेषु पुनः सर्वम् एव पराभवेत् पूर्वे पूर्वतरे च एव सु शिष्याः अभवञ् जनाः

Analysis

Word Lemma Parse
अहन्यमानेषु अहन्यमान pos=a,g=m,c=7,n=p
पुनः पुनर् pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
एव एव pos=i
पराभवेत् पराभू pos=v,p=3,n=s,l=vidhilin
पूर्वे पूर्व pos=n,g=m,c=1,n=p
पूर्वतरे पूर्वतर pos=a,g=m,c=7,n=s
pos=i
एव एव pos=i
सु सु pos=i
शिष्याः शास् pos=va,g=m,c=1,n=p,f=krtya
अभवञ् भू pos=v,p=3,n=p,l=lan
जनाः जन pos=n,g=m,c=1,n=p