Original

द्युमत्सेन उवाच ।यत्र यत्रैव शक्येरन्संयन्तुं समये प्रजाः ।स तावत्प्रोच्यते धर्मो यावन्न प्रतिलङ्घ्यते ॥ १७ ॥

Segmented

द्युमत्सेन उवाच यत्र यत्र एव शक्येरन् संयन्तुम् समये प्रजाः स तावत् प्रोच्यते धर्मो यावत् न प्रतिलङ्घ्यते

Analysis

Word Lemma Parse
द्युमत्सेन द्युमत्सेन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
यत्र यत्र pos=i
एव एव pos=i
शक्येरन् शक् pos=v,p=3,n=p,l=vidhilin
संयन्तुम् संयम् pos=vi
समये समय pos=n,g=m,c=7,n=s
प्रजाः प्रजा pos=n,g=f,c=1,n=p
तद् pos=n,g=m,c=1,n=s
तावत् तावत् pos=i
प्रोच्यते प्रवच् pos=v,p=3,n=s,l=lat
धर्मो धर्म pos=n,g=m,c=1,n=s
यावत् यावत् pos=i
pos=i
प्रतिलङ्घ्यते प्रतिलङ्घ् pos=v,p=3,n=s,l=lat