Original

तदा विसर्गमर्हाः स्युरितीदं नृपशासनम् ।बिभ्रद्दण्डाजिनं मुण्डो ब्राह्मणोऽर्हति वासनम् ॥ १५ ॥

Segmented

तदा विसर्गम् अर्हाः स्युः इति इदम् नृप-शासनम्

Analysis

Word Lemma Parse
तदा तदा pos=i
विसर्गम् विसर्ग pos=n,g=m,c=2,n=s
अर्हाः अर्ह pos=a,g=m,c=1,n=p
स्युः अस् pos=v,p=3,n=p,l=vidhilin
इति इति pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
नृप नृप pos=n,comp=y
शासनम् शासन pos=n,g=n,c=1,n=s