Original

उद्वेजनेन बन्धेन विरूपकरणेन च ।वधदण्डेन ते क्लेश्या न पुरोऽहितसंपदा ॥ १३ ॥

Segmented

उद्वेजनेन बन्धेन विरूप-करणेन च वध-दण्डेन ते क्लेश्या न पुरो अहित-संपदा

Analysis

Word Lemma Parse
उद्वेजनेन उद्वेजन pos=n,g=n,c=3,n=s
बन्धेन बन्ध pos=n,g=m,c=3,n=s
विरूप विरूप pos=a,comp=y
करणेन करण pos=n,g=n,c=3,n=s
pos=i
वध वध pos=n,comp=y
दण्डेन दण्ड pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
क्लेश्या क्लिश् pos=va,g=m,c=1,n=p,f=krtya
pos=i
पुरो पुरस् pos=i
अहित अहित pos=a,comp=y
संपदा सम्पद् pos=n,g=f,c=3,n=s