Original

न मूलघातः कर्तव्यो नैष धर्मः सनातनः ।अपि खल्ववधेनैव प्रायश्चित्तं विधीयते ॥ १२ ॥

Segmented

न मूल-घातः कर्तव्यो न एष धर्मः सनातनः अपि खल्व-वधेन एव प्रायश्चित्तम् विधीयते

Analysis

Word Lemma Parse
pos=i
मूल मूल pos=n,comp=y
घातः घात pos=n,g=m,c=1,n=s
कर्तव्यो कृ pos=va,g=m,c=1,n=s,f=krtya
pos=i
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
अपि अपि pos=i
खल्व खल्व pos=n,comp=y
वधेन वध pos=n,g=m,c=3,n=s
एव एव pos=i
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=1,n=s
विधीयते विधा pos=v,p=3,n=s,l=lat