Original

असाधुश्चैव पुरुषो लभते शीलमेकदा ।साधोश्चापि ह्यसाधुभ्यो जायतेऽशोभना प्रजा ॥ ११ ॥

Segmented

असाधुः च एव पुरुषो लभते शीलम् एकदा साधोः च अपि हि असाधु जायते ऽशोभना प्रजा

Analysis

Word Lemma Parse
असाधुः असाधु pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
पुरुषो पुरुष pos=n,g=m,c=1,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
शीलम् शील pos=n,g=n,c=2,n=s
एकदा एकदा pos=i
साधोः साधु pos=a,g=m,c=6,n=s
pos=i
अपि अपि pos=i
हि हि pos=i
असाधु असाधु pos=a,g=m,c=5,n=p
जायते जन् pos=v,p=3,n=s,l=lat
ऽशोभना अशोभन pos=a,g=f,c=1,n=s
प्रजा प्रजा pos=n,g=f,c=1,n=s