Original

दस्यून्हिनस्ति वै राजा भूयसो वाप्यनागसः ।भार्या माता पिता पुत्रो हन्यते पुरुषे हते ।परेणापकृते राजा तस्मात्सम्यक्प्रधारयेत् ॥ १० ॥

Segmented

दस्यून् हिनस्ति वै राजा भूयसो वा अपि अनागसः भार्या माता पिता पुत्रो हन्यते पुरुषे हते परेण अपकृते राजा तस्मात् सम्यक् प्रधारयेत्

Analysis

Word Lemma Parse
दस्यून् दस्यु pos=n,g=m,c=2,n=p
हिनस्ति हिंस् pos=v,p=3,n=s,l=lat
वै वै pos=i
राजा राजन् pos=n,g=m,c=1,n=s
भूयसो भूयस् pos=a,g=m,c=2,n=p
वा वा pos=i
अपि अपि pos=i
अनागसः अनागस् pos=a,g=m,c=2,n=p
भार्या भार्या pos=n,g=f,c=1,n=s
माता मातृ pos=n,g=f,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
हन्यते हन् pos=v,p=3,n=s,l=lat
पुरुषे पुरुष pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
परेण पर pos=n,g=m,c=3,n=s
अपकृते अपकृ pos=va,g=m,c=7,n=s,f=part
राजा राजन् pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
सम्यक् सम्यक् pos=i
प्रधारयेत् प्रधारय् pos=v,p=3,n=s,l=vidhilin