Original

युधिष्ठिर उवाच ।कथं राजा प्रजा रक्षेन्न च किंचित्प्रतापयेत् ।पृच्छामि त्वां सतां श्रेष्ठ तन्मे ब्रूहि पितामह ॥ १ ॥

Segmented

युधिष्ठिर उवाच कथम् राजा प्रजा रक्षेत् न च किंचित् प्रतापयेत् पृच्छामि त्वाम् सताम् श्रेष्ठ तत् मे ब्रूहि पितामह

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कथम् कथम् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
प्रजा प्रजा pos=n,g=f,c=2,n=p
रक्षेत् रक्ष् pos=v,p=3,n=s,l=vidhilin
pos=i
pos=i
किंचित् कश्चित् pos=n,g=n,c=2,n=s
प्रतापयेत् प्रतापय् pos=v,p=3,n=s,l=vidhilin
पृच्छामि प्रच्छ् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
सताम् सत् pos=a,g=m,c=6,n=p
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
पितामह पितामह pos=n,g=m,c=8,n=s