Original

पितुराज्ञां कथं कुर्यां न हन्यां मातरं कथम् ।कथं धर्मच्छले नास्मिन्निमज्जेयमसाधुवत् ॥ ९ ॥

Segmented

पितुः आज्ञाम् कथम् कुर्याम् न हन्याम् मातरम् कथम् कथम् धर्म-छले न अस्मिन् निमज्जेयम् असाधु-वत्

Analysis

Word Lemma Parse
पितुः पितृ pos=n,g=m,c=6,n=s
आज्ञाम् आज्ञा pos=n,g=f,c=2,n=s
कथम् कथम् pos=i
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
pos=i
हन्याम् हन् pos=v,p=1,n=s,l=vidhilin
मातरम् मातृ pos=n,g=f,c=2,n=s
कथम् कथम् pos=i
कथम् कथम् pos=i
धर्म धर्म pos=n,comp=y
छले छल pos=n,g=m,c=7,n=s
pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s
निमज्जेयम् निमज्ज् pos=v,p=1,n=s,l=vidhilin
असाधु असाधु pos=a,comp=y
वत् वत् pos=i