Original

उपास्य बहुलास्तस्मिन्नाश्रमे सुमहातपाः ।समाः स्वर्गं गतो विप्रः पुत्रेण सहितस्तदा ॥ ७५ ॥

Segmented

उपास्य बहुलाः तस्मिन् आश्रमे सु महा-तपाः समाः स्वर्गम् गतो विप्रः पुत्रेण सहितः तदा

Analysis

Word Lemma Parse
उपास्य उपास् pos=vi
बहुलाः बहुल pos=a,g=f,c=2,n=p
तस्मिन् तद् pos=n,g=m,c=7,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
समाः समा pos=n,g=f,c=2,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
विप्रः विप्र pos=n,g=m,c=1,n=s
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
तदा तदा pos=i