Original

ब्रुवतश्च परस्यापि वाक्यं धर्मोपसंहितम् ।चिरं पृच्छेच्चिरं ब्रूयाच्चिरं न परिभूयते ॥ ७४ ॥

Segmented

ब्रुवतः च परस्य अपि वाक्यम् धर्म-उपसंहितम् चिरम् पृच्छेत् चिरम् ब्रूयात् चिरम् न परिभूयते

Analysis

Word Lemma Parse
ब्रुवतः ब्रू pos=va,g=m,c=6,n=s,f=part
pos=i
परस्य पर pos=n,g=m,c=6,n=s
अपि अपि pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
उपसंहितम् उपसंधा pos=va,g=n,c=2,n=s,f=part
चिरम् चिरम् pos=i
पृच्छेत् प्रच्छ् pos=v,p=3,n=s,l=vidhilin
चिरम् चिरम् pos=i
ब्रूयात् ब्रू pos=v,p=3,n=s,l=vidhilin
चिरम् चिरम् pos=i
pos=i
परिभूयते परिभू pos=v,p=3,n=s,l=lat