Original

चिरमन्वास्य विदुषश्चिरं शिष्टान्निषेव्य च ।चिरं विनीय चात्मानं चिरं यात्यनवज्ञताम् ॥ ७३ ॥

Segmented

चिरम् अन्वास्य विदुषः चिरम् शिष्टान् निषेव्य च चिरम् विनीय च आत्मानम् चिरम् याति अनवज्ञ-ताम्

Analysis

Word Lemma Parse
चिरम् चिरम् pos=i
अन्वास्य अन्वास् pos=vi
विदुषः विद्वस् pos=a,g=m,c=2,n=p
चिरम् चिरम् pos=i
शिष्टान् शास् pos=va,g=m,c=2,n=p,f=part
निषेव्य निषेव् pos=vi
pos=i
चिरम् चिरम् pos=i
विनीय विनी pos=vi
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
चिरम् चिरम् pos=i
याति या pos=v,p=3,n=s,l=lat
अनवज्ञ अनवज्ञ pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s