Original

चिरं वृद्धानुपासीत चिरमन्वास्य पूजयेत् ।चिरं धर्मान्निषेवेत कुर्याच्चान्वेषणं चिरम् ॥ ७२ ॥

Segmented

चिरम् वृद्धान् उपासीत चिरम् अन्वास्य पूजयेत् चिरम् धर्मान् निषेवेत कुर्यात् च अन्वेषणम् चिरम्

Analysis

Word Lemma Parse
चिरम् चिरम् pos=i
वृद्धान् वृद्ध pos=a,g=m,c=2,n=p
उपासीत उपास् pos=v,p=3,n=s,l=vidhilin
चिरम् चिरम् pos=i
अन्वास्य अन्वास् pos=vi
पूजयेत् पूजय् pos=v,p=3,n=s,l=vidhilin
चिरम् चिरम् pos=i
धर्मान् धर्म pos=n,g=m,c=2,n=p
निषेवेत निषेव् pos=v,p=3,n=s,l=vidhilin
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
pos=i
अन्वेषणम् अन्वेषण pos=n,g=n,c=2,n=s
चिरम् चिरम् pos=i