Original

चिरं धारयते रोषं चिरं कर्म नियच्छति ।पश्चात्तापकरं कर्म न किंचिदुपपद्यते ॥ ७१ ॥

Segmented

चिरम् धारयते रोषम् चिरम् कर्म नियच्छति पश्चात्ताप-करम् कर्म न किंचिद् उपपद्यते

Analysis

Word Lemma Parse
चिरम् चिरम् pos=i
धारयते धारय् pos=v,p=3,n=s,l=lat
रोषम् रोष pos=n,g=m,c=2,n=s
चिरम् चिरम् pos=i
कर्म कर्मन् pos=n,g=n,c=2,n=s
नियच्छति नियम् pos=v,p=3,n=s,l=lat
पश्चात्ताप पश्चात्ताप pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
उपपद्यते उपपद् pos=v,p=3,n=s,l=lat