Original

व्यभिचारे तु कस्मिंश्चिद्व्यतिक्रम्यापरान्सुतान् ।पित्रोक्तः कुपितेनाथ जहीमां जननीमिति ॥ ७ ॥

Segmented

व्यभिचारे तु कस्मिंश्चिद् व्यतिक्रम्य अपरान् सुतान् पित्रा उक्तवान् कुपितेन अथ जहि इमाम् जननीम् इति

Analysis

Word Lemma Parse
व्यभिचारे व्यभिचार pos=n,g=m,c=7,n=s
तु तु pos=i
कस्मिंश्चिद् कश्चित् pos=n,g=m,c=7,n=s
व्यतिक्रम्य व्यतिक्रम् pos=vi
अपरान् अपर pos=n,g=m,c=2,n=p
सुतान् सुत pos=n,g=m,c=2,n=p
पित्रा पितृ pos=n,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
कुपितेन कुप् pos=va,g=m,c=3,n=s,f=part
अथ अथ pos=i
जहि हा pos=v,p=2,n=s,l=lot
इमाम् इदम् pos=n,g=f,c=2,n=s
जननीम् जननी pos=n,g=f,c=2,n=s
इति इति pos=i