Original

बन्धूनां सुहृदां चैव भृत्यानां स्त्रीजनस्य च ।अव्यक्तेष्वपराधेषु चिरकारी प्रशस्यते ॥ ६८ ॥

Segmented

बन्धूनाम् सुहृदाम् च एव भृत्यानाम् स्त्री-जनस्य च अव्यक्तेषु अपराधेषु चिरकारी प्रशस्यते

Analysis

Word Lemma Parse
बन्धूनाम् बन्धु pos=n,g=m,c=6,n=p
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
भृत्यानाम् भृत्य pos=n,g=m,c=6,n=p
स्त्री स्त्री pos=n,comp=y
जनस्य जन pos=n,g=m,c=6,n=s
pos=i
अव्यक्तेषु अव्यक्त pos=a,g=m,c=7,n=p
अपराधेषु अपराध pos=n,g=m,c=7,n=p
चिरकारी चिरकारिन् pos=a,g=m,c=1,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat