Original

रागे दर्पे च माने च द्रोहे पापे च कर्मणि ।अप्रिये चैव कर्तव्ये चिरकारी प्रशस्यते ॥ ६७ ॥

Segmented

रागे दर्पे च माने च द्रोहे पापे च कर्मणि अप्रिये च एव कर्तव्ये चिरकारी प्रशस्यते

Analysis

Word Lemma Parse
रागे राग pos=n,g=m,c=7,n=s
दर्पे दर्प pos=n,g=m,c=7,n=s
pos=i
माने मान pos=n,g=m,c=7,n=s
pos=i
द्रोहे द्रोह pos=n,g=m,c=7,n=s
पापे पाप pos=a,g=n,c=7,n=s
pos=i
कर्मणि कर्मन् pos=n,g=n,c=7,n=s
अप्रिये अप्रिय pos=a,g=n,c=7,n=s
pos=i
एव एव pos=i
कर्तव्ये कर्तव्य pos=n,g=n,c=7,n=s
चिरकारी चिरकारिन् pos=a,g=m,c=1,n=s
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat