Original

चिरेण मित्रं बध्नीयाच्चिरेण च कृतं त्यजेत् ।चिरेण हि कृतं मित्रं चिरं धारणमर्हति ॥ ६६ ॥

Segmented

चिरेण मित्रम् बध्नीयात् चिरेण च कृतम् त्यजेत् चिरेण हि कृतम् मित्रम् चिरम् धारणम् अर्हति

Analysis

Word Lemma Parse
चिरेण चिरेण pos=i
मित्रम् मित्र pos=n,g=m,c=2,n=s
बध्नीयात् बन्ध् pos=v,p=3,n=s,l=vidhilin
चिरेण चिरेण pos=i
pos=i
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
त्यजेत् त्यज् pos=v,p=3,n=s,l=vidhilin
चिरेण चिरेण pos=i
हि हि pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
मित्रम् मित्र pos=n,g=n,c=1,n=s
चिरम् चिर pos=a,g=n,c=2,n=s
धारणम् धारण pos=n,g=n,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat