Original

गाथाश्चाप्यब्रवीद्विद्वान्गौतमो मुनिसत्तमः ।चिरकारिषु धीरेषु गुणोद्देशसमाश्रयात् ॥ ६५ ॥

Segmented

गाथाः च अपि अब्रवीत् विद्वान् गौतमो मुनि-सत्तमः चिरकारिषु धीरेषु गुण-उद्देश-समाश्रयात्

Analysis

Word Lemma Parse
गाथाः गाथा pos=n,g=f,c=2,n=p
pos=i
अपि अपि pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
गौतमो गौतम pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
चिरकारिषु चिरकारिन् pos=a,g=m,c=7,n=p
धीरेषु धीर pos=a,g=m,c=7,n=p
गुण गुण pos=n,comp=y
उद्देश उद्देश pos=n,comp=y
समाश्रयात् समाश्रय pos=n,g=m,c=5,n=s