Original

चिरकारिक भद्रं ते चिरकारी चिरं भव ।चिरायमाणे त्वयि च चिरमस्मि सुदुःखितः ॥ ६४ ॥

Segmented

चिरकारिक भद्रम् ते चिरकारी चिरम् भव चिरायमाणे त्वयि च चिरम् अस्मि सु दुःखितः

Analysis

Word Lemma Parse
चिरकारिक चिरकारिक pos=a,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
चिरकारी चिरकारिन् pos=a,g=m,c=1,n=s
चिरम् चिरम् pos=i
भव भू pos=v,p=2,n=s,l=lot
चिरायमाणे चिराय् pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
pos=i
चिरम् चिरम् pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
सु सु pos=i
दुःखितः दुःखित pos=a,g=m,c=1,n=s