Original

ततः पित्रा चिरं स्तुत्वा चिरं चाघ्राय मूर्धनि ।चिरं दोर्भ्यां परिष्वज्य चिरं जीवेत्युदाहृतः ॥ ६२ ॥

Segmented

ततः पित्रा चिरम् स्तुत्वा चिरम् च आघ्राय मूर्धनि चिरम् दोर्भ्याम् परिष्वज्य चिरम् जीव इति उदाहरितवान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
चिरम् चिरम् pos=i
स्तुत्वा स्तु pos=vi
चिरम् चिरम् pos=i
pos=i
आघ्राय आघ्रा pos=vi
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
चिरम् चिरम् pos=i
दोर्भ्याम् दोस् pos=n,g=,c=5,n=p
परिष्वज्य परिष्वज् pos=vi
चिरम् चिरम् pos=i
जीव जीव् pos=v,p=2,n=s,l=lot
इति इति pos=i
उदाहरितवान् उदाहृ pos=va,g=m,c=1,n=s,f=part