Original

बुद्धिश्चासीत्सुतं दृष्ट्वा पितुश्चरणयोर्नतम् ।शस्त्रग्रहणचापल्यं संवृणोति भयादिति ॥ ६१ ॥

Segmented

बुद्धिः च आसीत् सुतम् दृष्ट्वा पितुः चरणयोः नतम् शस्त्र-ग्रहण-चापल्यम् संवृणोति भयाद् इति

Analysis

Word Lemma Parse
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सुतम् सुत pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
चरणयोः चरण pos=n,g=m,c=7,n=d
नतम् नम् pos=va,g=m,c=2,n=s,f=part
शस्त्र शस्त्र pos=n,comp=y
ग्रहण ग्रहण pos=n,comp=y
चापल्यम् चापल्य pos=n,g=n,c=2,n=s
संवृणोति संवृ pos=v,p=3,n=s,l=lat
भयाद् भय pos=n,g=n,c=5,n=s
इति इति pos=i