Original

हन्यात्त्वनपवादेन शस्त्रपाणौ सुते स्थिते ।विनीतं प्रश्नयित्वा च व्यवस्येदात्मकर्मसु ॥ ६० ॥

Segmented

हन्यात् तु अनपवादेन शस्त्र-पाणौ सुते स्थिते विनीतम् प्रश्नयित्वा च व्यवस्येद् आत्म-कर्मसु

Analysis

Word Lemma Parse
हन्यात् हन् pos=v,p=3,n=s,l=vidhilin
तु तु pos=i
अनपवादेन अनपवाद pos=a,g=m,c=3,n=s
शस्त्र शस्त्र pos=n,comp=y
पाणौ पाणि pos=n,g=m,c=7,n=s
सुते सुत pos=n,g=m,c=7,n=s
स्थिते स्था pos=va,g=m,c=7,n=s,f=part
विनीतम् विनी pos=va,g=m,c=2,n=s,f=part
प्रश्नयित्वा प्रश्नय् pos=vi
pos=i
व्यवस्येद् व्यवसा pos=v,p=3,n=s,l=vidhilin
आत्म आत्मन् pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p