Original

अलसग्रहणं प्राप्तो दुर्मेधावी तथोच्यते ।बुद्धिलाघवयुक्तेन जनेनादीर्घदर्शिना ॥ ६ ॥

Segmented

अलस-ग्रहणम् प्राप्तो दुर्मेधावी तथा उच्यते बुद्धि-लाघव-युक्तेन जनेन अदीर्घ-दर्शिना

Analysis

Word Lemma Parse
अलस अलस pos=a,comp=y
ग्रहणम् ग्रहण pos=n,g=n,c=2,n=s
प्राप्तो प्राप् pos=va,g=m,c=1,n=s,f=part
दुर्मेधावी दुर्मेधाविन् pos=a,g=m,c=1,n=s
तथा तथा pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
बुद्धि बुद्धि pos=n,comp=y
लाघव लाघव pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
जनेन जन pos=n,g=m,c=3,n=s
अदीर्घ अदीर्घ pos=a,comp=y
दर्शिना दर्शिन् pos=a,g=m,c=3,n=s