Original

न हि सा तेन संभेदं पत्नी नीता महात्मना ।विजने चाश्रमस्थेन पुत्रश्चापि समाहितः ॥ ५९ ॥

Segmented

न हि सा तेन संभेदम् पत्नी नीता महात्मना विजने च आश्रम-स्थेन पुत्रः च अपि समाहितः

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
सा तद् pos=n,g=f,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
संभेदम् सम्भेद pos=n,g=m,c=2,n=s
पत्नी पत्नी pos=n,g=f,c=1,n=s
नीता नी pos=va,g=f,c=1,n=s,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s
विजने विजन pos=n,g=n,c=7,n=s
pos=i
आश्रम आश्रम pos=n,comp=y
स्थेन स्थ pos=a,g=m,c=3,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s