Original

गौतमस्तु सुतं दृष्ट्वा शिरसा पतितं भुवि ।पत्नीं चैव निराकारां परामभ्यगमन्मुदम् ॥ ५८ ॥

Segmented

गौतमः तु सुतम् दृष्ट्वा शिरसा पतितम् भुवि पत्नीम् च एव निराकाराम् पराम् अभ्यगमत् मुदम्

Analysis

Word Lemma Parse
गौतमः गौतम pos=n,g=m,c=1,n=s
तु तु pos=i
सुतम् सुत pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
पतितम् पत् pos=va,g=m,c=2,n=s,f=part
भुवि भू pos=n,g=f,c=7,n=s
पत्नीम् पत्नी pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
निराकाराम् निराकार pos=a,g=f,c=2,n=s
पराम् पर pos=n,g=f,c=2,n=s
अभ्यगमत् अभिगम् pos=v,p=3,n=s,l=lun
मुदम् मुद् pos=n,g=f,c=2,n=s