Original

चिरकारी तु पितरं दृष्ट्वा परमदुःखितः ।शस्त्रं त्यक्त्वा ततो मूर्ध्ना प्रसादायोपचक्रमे ॥ ५७ ॥

Segmented

चिरकारी तु पितरम् दृष्ट्वा परम-दुःखितः शस्त्रम् त्यक्त्वा ततो मूर्ध्ना प्रसादाय उपचक्रमे

Analysis

Word Lemma Parse
चिरकारी चिरकारिन् pos=a,g=m,c=1,n=s
तु तु pos=i
पितरम् पितृ pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
परम परम pos=a,comp=y
दुःखितः दुःखित pos=a,g=m,c=1,n=s
शस्त्रम् शस्त्र pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
ततो ततस् pos=i
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
प्रसादाय प्रसाद pos=n,g=m,c=4,n=s
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit