Original

एवं स दुःखितो राजन्महर्षिर्गौतमस्तदा ।चिरकारिं ददर्शाथ पुत्रं स्थितमथान्तिके ॥ ५६ ॥

Segmented

एवम् स दुःखितो राजन् महा-ऋषिः गौतमः तदा चिरकारिम् ददर्श अथ पुत्रम् स्थितम् अथ अन्तिके

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
दुःखितो दुःखित pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
तदा तदा pos=i
चिरकारिम् चिरकारि pos=a,g=m,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
स्थितम् स्था pos=va,g=m,c=2,n=s,f=part
अथ अथ pos=i
अन्तिके अन्तिक pos=n,g=n,c=7,n=s