Original

सहजं चिरकारित्वं चिरप्राज्ञतया तव ।सफलं तत्तवाद्यास्तु भवाद्य चिरकारिकः ॥ ५३ ॥

Segmented

सहजम् चिरकारिन्-त्वम् चिर-प्राज्ञ-तया तव सफलम् तत् ते अद्य अस्तु भव अद्य चिरकारिकः

Analysis

Word Lemma Parse
सहजम् सहज pos=a,g=n,c=1,n=s
चिरकारिन् चिरकारिन् pos=a,comp=y
त्वम् त्व pos=n,g=n,c=1,n=s
चिर चिर pos=a,comp=y
प्राज्ञ प्राज्ञ pos=a,comp=y
तया ता pos=n,g=f,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
सफलम् सफल pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अद्य अद्य pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
भव भू pos=v,p=2,n=s,l=lot
अद्य अद्य pos=i
चिरकारिकः चिरकारिक pos=a,g=m,c=1,n=s