Original

चिरकारिक भद्रं ते भद्रं ते चिरकारिक ।यद्यद्य चिरकारी त्वं ततोऽसि चिरकारिकः ॥ ५१ ॥

Segmented

चिरकारिक भद्रम् ते भद्रम् ते चिरकारिक यदि अद्य चिरकारी त्वम् ततो ऽसि चिरकारिकः

Analysis

Word Lemma Parse
चिरकारिक चिरकारिक pos=a,g=m,c=8,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
चिरकारिक चिरकारिक pos=a,g=m,c=8,n=s
यदि यदि pos=i
अद्य अद्य pos=i
चिरकारी चिरकारिन् pos=a,g=m,c=1,n=s
त्वम् त्व pos=n,g=n,c=1,n=s
ततो ततस् pos=i
ऽसि अस् pos=v,p=2,n=s,l=lat
चिरकारिकः चिरकारिक pos=a,g=m,c=1,n=s